2013年1月9日 星期三

梵咒與梵唱集錦(二十三)

國小精華數學  南一版  強姦

平安吉祥禱誦
Shanti Mantra,又稱為安祥梵咒)六

主講人:邱顯峯老師

 

  1. 前言:

  平安吉祥禱誦Śānti mantraShanti mantra,又稱為安祥梵咒)是最常被用來祝禱的梵唱。比較有名的有數則,本輯是摘錄自《疑問奧義書》(Praśna upaniṣad)的祈禱文,是最常被用來祈求平安吉祥的禱誦之一。

  

平安吉祥禱誦(Śānti Mantra)六

  1. 原梵文版

Oṃ                               

Bhadraṃ karṇebhiḥ śruṇuyāma devāḥ    神啊!願我們能耳聞吉祥

Bhadraṃ paśyemākṣabhir yajatrāḥ         願我們祭祀時能眼觀吉祥

Sthirair aṅgais tuṣṭuvāgaṃ sastanūbhiḥ  願我們用強健的身軀禮讚上主時

Vyaśema devahitam yad āyuḥ                能享用神所恩賜的生命活力

Svasti na indro vṛddhaśravāḥ         願聲名顯赫之神因陀羅賜予我們幸福

Svasti naḥ pūṣā viśvavedāḥ           願了知一切之神普善賜予我們幸福

Svasti nastārkṣyo ariṣṭanemiḥ        願恆福永進之神塔克師雅賜予我們幸福

Svasti no bṛhaspatir dadhātu         願天界之神布裏哈斯波提賜予我們幸福

Oṃ śāntiḥ śāntiḥ śāntiḥ                Om 願一切平安吉祥)

 

  1. 其他語系型梵文版

O

Bhadraṃ karn’ebhiḥ shrun’uyaama devaaḥ

Bhadraṃ pashyemaaks’abhir yajatraaḥ

Sthirair aṅgais tus’t’uvaagaṃ sastanoobhiḥ

Vyashema devahitam yad aayuḥ

Svasti na indro vr’ddhashravaaḥ

Svasti naḥ poos’aa vishvavedaaḥ

Svasti nastaarks’yo aris’t’anemiḥ

Svasti no br’haspatir dadhaatu

Om shaantiḥ shaantiḥ shaantiḥ

 

  1. 英語系改寫版

Om

Bhadram karnebhih shrunuyaama devaah

Bhadram pashyemaakshabhir yajatraah

Sthirair angais tushtuvaagam sastanoobhih

Vyashema devahitam yad aayuh

Svasti na indro vriddhashravaah

Svasti nah pooshaa vishvavedaah

Svasti nastaarkshyo arishtanemih

Svasti no brihaspatir dadhaatu

Om shantih shantih shantih

 

  1. 英語系改寫版二

Om

Bhadram karnebhih shrunuyama devah

Bhadram pasyemaksabhir yajatrah

Sthirair angais tustuvagam sastanubhih

Vyasema devahitam yad ayuh

Svasti na indro vriddhasravah

Svasti nah pusa visvavedah

Svasti nastarksyo aristanemih

Svasti no brihaspatir dadhatu

Om santih santih santih

 

三、梵咒的每個字詞解說如下

bhadraṃ:吉祥、美麗、幸福、賢善,原型字是bhadra

karṇebhiḥ:耳朵,原型字是karṇa

śruṇuyāma:聽聞,原型字是śru

devāḥ:神、天神,原型字是deva

paśyemākṣabhir:看到、見到,原型字paśyaīkṣa都是看到之意

yajatrāḥ:祭祀、崇拜、禮拜,原型字是yajatra

sthirair:結實強壯,原型字是sthira

aṅgais:身體、身軀,原型字是aṅga

tuṣṭuvāgaṃ:對上主的禮讚,tuṣṭu:喜歡、滿足、讚美,
                        原型字是
tuṣṭavāgaṃ:對那,此處是指對至上

sastanūbhiḥ:應用身體,tanu:身體

vyaśema:達到、獲得

devahitam:神的福賜、神的安排

yad:彼、諸、所有;身為、做……之時

āyuḥ:生命、活力、長壽,原型字是āyus

svasti:安康、幸福、成功、繁盛

na:我們,非、無

indro:天神因陀羅,原型字是indra

vṛddhaśravāḥ:名聲卓著,原型字是vṛddhaśravas

naḥ:我們

pūṣā:神祇名,也稱為大地之神,原型字是pūṣan,音譯「普善」

viśvavedāḥ:了知一切,原型字是viśvavedas

nas:亡失,鼻子,我的

tārkṣyo:神祇名,指神話中的馬神或鳥神、半神半人之類,
                原型字是
tārkṣya

ariṣṭanemiḥariṣṭa:不受傷害、安全的,幸運、幸福,另意是死兆、
                      不幸、厄運;
nemi:輪緣、周圍,
                    ariṣṭanemiḥ代表永遠不斷地給予福祉

no:我們,非、不,同na

bṛhaspatir:天神布裏哈斯波提,雄辯之神布裏哈斯波提,
                    原型字是
bṛhaspati

da:給予、施授

dhātu:要素、成分;層、界;根性、種姓

śāntiḥ:平安吉祥

 

四、整段梵咒的直接意義

O

Zensura神啊!願我們能耳聞吉祥

願我們祭祀時能眼觀吉祥

願我們用強健的身軀禮讚上主時

能享用神所恩賜的生命活力

願聲名顯赫之神因陀羅賜予我們幸福

願了知一切之神普善賜予我們幸福

願恆福永進之神塔克師雅賜予我們幸福

願天界之神布裏哈斯波提賜予我們幸福

Om 願一切平安吉祥

 

五、解說

1. 有些梵文體系會將改成oo,將ś改成sh,並將改成s’sh。此外,梵文的r常念成rira的音,當r的後面不是接母音而是接子音時,如bṛhaspatirṛta在英語系的寫法就常改為brihaspatirrita

2.在印度的許多傳統文化裡,祭祀奉獻是一種修行也是一種生活的模式,而且習慣上,對於大自然的的現象或力量賦予了許多的神祇名稱,然後對他們做祭拜、禮讚與祈禱,本篇即是一例。中國文化在這方面也有不少相似的色彩。

3. 梵唱的研習不在於理解每個字或每一句的意義,而在於以虔誠之心,身體力行,融入梵唱的神聖境地。

 

按此連結平安吉祥禱誦(Śānti Mantra)六的唱誦

1. http://www.youtube.com/watch?v=QA8MQnsw4JI


2. http://www.youtube.com/watch?v=k2_utU95cRY&feature=fvwrel

   
    
     


沒有留言:

張貼留言